धनाढ्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धनाढ्या
धनाढ्ये
धनाढ्याः
ಸಂಬೋಧನ
धनाढ्ये
धनाढ्ये
धनाढ्याः
ದ್ವಿತೀಯಾ
धनाढ्याम्
धनाढ्ये
धनाढ्याः
ತೃತೀಯಾ
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ಚತುರ್ಥೀ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
ಪಂಚಮೀ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ಷಷ್ಠೀ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
ಸಪ್ತಮೀ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धनाढ्या
धनाढ्ये
धनाढ्याः
ಸಂಬೋಧನ
धनाढ्ये
धनाढ्ये
धनाढ्याः
ದ್ವಿತೀಯಾ
धनाढ्याम्
धनाढ्ये
धनाढ्याः
ತೃತೀಯಾ
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ಚತುರ್ಥೀ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
ಪಂಚಮೀ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ಷಷ್ಠೀ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
ಸಪ್ತಮೀ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
ಇತರರು