धनाढ्य ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ಸಂಬೋಧನ
धनाढ्य
धनाढ्ये
धनाढ्यानि
ದ್ವಿತೀಯಾ
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ತೃತೀಯಾ
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ಚತುರ್ಥೀ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
ಪಂಚಮೀ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ಷಷ್ಠೀ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
ಸಪ್ತಮೀ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ಸಂಬೋಧನ
धनाढ्य
धनाढ्ये
धनाढ्यानि
ದ್ವಿತೀಯಾ
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ತೃತೀಯಾ
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ಚತುರ್ಥೀ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
ಪಂಚಮೀ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ಷಷ್ಠೀ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
ಸಪ್ತಮೀ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
ಇತರರು