धनाढ्या ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धनाढ्या
धनाढ्ये
धनाढ्याः
ସମ୍ବୋଧନ
धनाढ्ये
धनाढ्ये
धनाढ्याः
ଦ୍ୱିତୀୟା
धनाढ्याम्
धनाढ्ये
धनाढ्याः
ତୃତୀୟା
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ଚତୁର୍ଥୀ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
ପଞ୍ଚମୀ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ଷଷ୍ଠୀ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
ସପ୍ତମୀ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धनाढ्या
धनाढ्ये
धनाढ्याः
ସମ୍ବୋଧନ
धनाढ्ये
धनाढ्ये
धनाढ्याः
ଦ୍ୱିତୀୟା
धनाढ्याम्
धनाढ्ये
धनाढ्याः
ତୃତୀୟା
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ଚତୁର୍ଥୀ
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
ପଞ୍ଚମୀ
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ଷଷ୍ଠୀ
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
ସପ୍ତମୀ
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु


ଅନ୍ୟ