धनाढ्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ସମ୍ବୋଧନ
धनाढ्य
धनाढ्ये
धनाढ्यानि
ଦ୍ୱିତୀୟା
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ତୃତୀୟା
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ଚତୁର୍ଥୀ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
ପଞ୍ଚମୀ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ଷଷ୍ଠୀ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
ସପ୍ତମୀ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ସମ୍ବୋଧନ
धनाढ्य
धनाढ्ये
धनाढ्यानि
ଦ୍ୱିତୀୟା
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
ତୃତୀୟା
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ଚତୁର୍ଥୀ
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
ପଞ୍ଚମୀ
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ଷଷ୍ଠୀ
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
ସପ୍ତମୀ
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु


ଅନ୍ୟ