धनाढ्य विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
संबोधन
धनाढ्य
धनाढ्ये
धनाढ्यानि
द्वितीया
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पंचमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
 
एक
द्वि
अनेक
प्रथमा
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
सम्बोधन
धनाढ्य
धनाढ्ये
धनाढ्यानि
द्वितीया
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
तृतीया
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
चतुर्थी
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
पञ्चमी
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
षष्ठी
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु


इतर