धनाढ्या विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
धनाढ्या
धनाढ्ये
धनाढ्याः
संबोधन
धनाढ्ये
धनाढ्ये
धनाढ्याः
द्वितीया
धनाढ्याम्
धनाढ्ये
धनाढ्याः
तृतीया
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
चतुर्थी
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
पंचमी
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
षष्ठी
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
एक
द्वि
अनेक
प्रथमा
धनाढ्या
धनाढ्ये
धनाढ्याः
सम्बोधन
धनाढ्ये
धनाढ्ये
धनाढ्याः
द्वितीया
धनाढ्याम्
धनाढ्ये
धनाढ्याः
तृतीया
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
चतुर्थी
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
पञ्चमी
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
षष्ठी
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
सप्तमी
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
इतर