द्वरणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
संबोधन
द्वरणीय
द्वरणीयौ
द्वरणीयाः
द्वितीया
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
तृतीया
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
चतुर्थी
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
पञ्चमी
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
षष्ठी
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
सप्तमी
द्वरणीये
द्वरणीययोः
द्वरणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
सम्बोधन
द्वरणीय
द्वरणीयौ
द्वरणीयाः
द्वितीया
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
तृतीया
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
चतुर्थी
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
पञ्चमी
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
षष्ठी
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
सप्तमी
द्वरणीये
द्वरणीययोः
द्वरणीयेषु


अन्य