द्रेक् धातु रूप - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
द्रेकते
द्रेकेते
द्रेकन्ते
मध्यम
द्रेकसे
द्रेकेथे
द्रेकध्वे
उत्तम
द्रेके
द्रेकावहे
द्रेकामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
दिद्रेके
दिद्रेकाते
दिद्रेकिरे
मध्यम
दिद्रेकिषे
दिद्रेकाथे
दिद्रेकिध्वे
उत्तम
दिद्रेके
दिद्रेकिवहे
दिद्रेकिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
द्रेकिता
द्रेकितारौ
द्रेकितारः
मध्यम
द्रेकितासे
द्रेकितासाथे
द्रेकिताध्वे
उत्तम
द्रेकिताहे
द्रेकितास्वहे
द्रेकितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
द्रेकिष्यते
द्रेकिष्येते
द्रेकिष्यन्ते
मध्यम
द्रेकिष्यसे
द्रेकिष्येथे
द्रेकिष्यध्वे
उत्तम
द्रेकिष्ये
द्रेकिष्यावहे
द्रेकिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
द्रेकताम्
द्रेकेताम्
द्रेकन्ताम्
मध्यम
द्रेकस्व
द्रेकेथाम्
द्रेकध्वम्
उत्तम
द्रेकै
द्रेकावहै
द्रेकामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अद्रेकत
अद्रेकेताम्
अद्रेकन्त
मध्यम
अद्रेकथाः
अद्रेकेथाम्
अद्रेकध्वम्
उत्तम
अद्रेके
अद्रेकावहि
अद्रेकामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
द्रेकेत
द्रेकेयाताम्
द्रेकेरन्
मध्यम
द्रेकेथाः
द्रेकेयाथाम्
द्रेकेध्वम्
उत्तम
द्रेकेय
द्रेकेवहि
द्रेकेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
द्रेकिषीष्ट
द्रेकिषीयास्ताम्
द्रेकिषीरन्
मध्यम
द्रेकिषीष्ठाः
द्रेकिषीयास्थाम्
द्रेकिषीध्वम्
उत्तम
द्रेकिषीय
द्रेकिषीवहि
द्रेकिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अद्रेकिष्ट
अद्रेकिषाताम्
अद्रेकिषत
मध्यम
अद्रेकिष्ठाः
अद्रेकिषाथाम्
अद्रेकिढ्वम्
उत्तम
अद्रेकिषि
अद्रेकिष्वहि
अद्रेकिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अद्रेकिष्यत
अद्रेकिष्येताम्
अद्रेकिष्यन्त
मध्यम
अद्रेकिष्यथाः
अद्रेकिष्येथाम्
अद्रेकिष्यध्वम्
उत्तम
अद्रेकिष्ये
अद्रेकिष्यावहि
अद्रेकिष्यामहि