दोषक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दोषकः
दोषकौ
दोषकाः
संबोधन
दोषक
दोषकौ
दोषकाः
द्वितीया
दोषकम्
दोषकौ
दोषकान्
तृतीया
दोषकेण
दोषकाभ्याम्
दोषकैः
चतुर्थी
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
पञ्चमी
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
षष्ठी
दोषकस्य
दोषकयोः
दोषकाणाम्
सप्तमी
दोषके
दोषकयोः
दोषकेषु
 
एक
द्वि
बहु
प्रथमा
दोषकः
दोषकौ
दोषकाः
सम्बोधन
दोषक
दोषकौ
दोषकाः
द्वितीया
दोषकम्
दोषकौ
दोषकान्
तृतीया
दोषकेण
दोषकाभ्याम्
दोषकैः
चतुर्थी
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
पञ्चमी
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
षष्ठी
दोषकस्य
दोषकयोः
दोषकाणाम्
सप्तमी
दोषके
दोषकयोः
दोषकेषु


अन्य