दृश् धातु रूप - दृशिँर् प्रेक्षणे - भ्वादिः - कर्मणि प्रयोग आत्मनेपद
लट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
बहु
प्रथम
दृश्यते
दृश्येते
दृश्यन्ते
मध्यम
दृश्यसे
दृश्येथे
दृश्यध्वे
उत्तम
दृश्ये
दृश्यावहे
दृश्यामहे
लिट् लकार
एक
द्वि
बहु
प्रथम
ददृशे
ददृशाते
ददृशिरे
मध्यम
ददृशिषे
ददृशाथे
ददृशिध्वे
उत्तम
ददृशे
ददृशिवहे
ददृशिमहे
लुट् लकार
एक
द्वि
बहु
प्रथम
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
मध्यम
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
उत्तम
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे
लृट् लकार
एक
द्वि
बहु
प्रथम
दर्शिष्यते / द्रक्ष्यते
दर्शिष्येते / द्रक्ष्येते
दर्शिष्यन्ते / द्रक्ष्यन्ते
मध्यम
दर्शिष्यसे / द्रक्ष्यसे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिष्यध्वे / द्रक्ष्यध्वे
उत्तम
दर्शिष्ये / द्रक्ष्ये
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिष्यामहे / द्रक्ष्यामहे
लोट् लकार
एक
द्वि
बहु
प्रथम
दृश्यताम्
दृश्येताम्
दृश्यन्ताम्
मध्यम
दृश्यस्व
दृश्येथाम्
दृश्यध्वम्
उत्तम
दृश्यै
दृश्यावहै
दृश्यामहै
लङ् लकार
एक
द्वि
बहु
प्रथम
अदृश्यत
अदृश्येताम्
अदृश्यन्त
मध्यम
अदृश्यथाः
अदृश्येथाम्
अदृश्यध्वम्
उत्तम
अदृश्ये
अदृश्यावहि
अदृश्यामहि
विधिलिङ् लकार
एक
द्वि
बहु
प्रथम
दृश्येत
दृश्येयाताम्
दृश्येरन्
मध्यम
दृश्येथाः
दृश्येयाथाम्
दृश्येध्वम्
उत्तम
दृश्येय
दृश्येवहि
दृश्येमहि
आशीर्लिङ लकार
एक
द्वि
बहु
प्रथम
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
मध्यम
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
उत्तम
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि
लुङ् लकार
एक
द्वि
बहु
प्रथम
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
मध्यम
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
उत्तम
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
लृङ् लकार
एक
द्वि
बहु
प्रथम
अदर्शिष्यत / अद्रक्ष्यत
अदर्शिष्येताम् / अद्रक्ष्येताम्
अदर्शिष्यन्त / अद्रक्ष्यन्त
मध्यम
अदर्शिष्यथाः / अद्रक्ष्यथाः
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
उत्तम
अदर्शिष्ये / अद्रक्ष्ये
अदर्शिष्यावहि / अद्रक्ष्यावहि
अदर्शिष्यामहि / अद्रक्ष्यामहि