दृश् धातु रूप
दृशिँर् प्रेक्षणे - भ्वादिः - कर्तरि प्रयोग परस्मैपद
लट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
बहु
प्रथम
पश्यति
पश्यतः
पश्यन्ति
मध्यम
पश्यसि
पश्यथः
पश्यथ
उत्तम
पश्यामि
पश्यावः
पश्यामः
लिट् लकार
एक
द्वि
बहु
प्रथम
ददर्श
ददृशतुः
ददृशुः
मध्यम
ददर्शिथ / दद्रष्ठ
ददृशथुः
ददृश
उत्तम
ददर्श
ददृशिव
ददृशिम
लुट् लकार
एक
द्वि
बहु
प्रथम
द्रष्टा
द्रष्टारौ
द्रष्टारः
मध्यम
द्रष्टासि
द्रष्टास्थः
द्रष्टास्थ
उत्तम
द्रष्टास्मि
द्रष्टास्वः
द्रष्टास्मः
लृट् लकार
एक
द्वि
बहु
प्रथम
द्रक्ष्यति
द्रक्ष्यतः
द्रक्ष्यन्ति
मध्यम
द्रक्ष्यसि
द्रक्ष्यथः
द्रक्ष्यथ
उत्तम
द्रक्ष्यामि
द्रक्ष्यावः
द्रक्ष्यामः
लोट् लकार
एक
द्वि
बहु
प्रथम
पश्यतात् / पश्यताद् / पश्यतु
पश्यताम्
पश्यन्तु
मध्यम
पश्यतात् / पश्यताद् / पश्य
पश्यतम्
पश्यत
उत्तम
पश्यानि
पश्याव
पश्याम
लङ् लकार
एक
द्वि
बहु
प्रथम
अपश्यत् / अपश्यद्
अपश्यताम्
अपश्यन्
मध्यम
अपश्यः
अपश्यतम्
अपश्यत
उत्तम
अपश्यम्
अपश्याव
अपश्याम
विधिलिङ् लकार
एक
द्वि
बहु
प्रथम
पश्येत् / पश्येद्
पश्येताम्
पश्येयुः
मध्यम
पश्येः
पश्येतम्
पश्येत
उत्तम
पश्येयम्
पश्येव
पश्येम
आशीर्लिङ लकार
एक
द्वि
बहु
प्रथम
दृश्यात् / दृश्याद्
दृश्यास्ताम्
दृश्यासुः
मध्यम
दृश्याः
दृश्यास्तम्
दृश्यास्त
उत्तम
दृश्यासम्
दृश्यास्व
दृश्यास्म
लुङ् लकार
एक
द्वि
बहु
प्रथम
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शताम् / अद्राष्टाम्
अदर्शन् / अद्राक्षुः
मध्यम
अदर्शः / अद्राक्षीः
अदर्शतम् / अद्राष्टम्
अदर्शत / अद्राष्ट
उत्तम
अदर्शम् / अद्राक्षम्
अदर्शाव / अद्राक्ष्व
अदर्शाम / अद्राक्ष्म
लृङ् लकार
एक
द्वि
बहु
प्रथम
अद्रक्ष्यत् / अद्रक्ष्यद्
अद्रक्ष्यताम्
अद्रक्ष्यन्
मध्यम
अद्रक्ष्यः
अद्रक्ष्यतम्
अद्रक्ष्यत
उत्तम
अद्रक्ष्यम्
अद्रक्ष्याव
अद्रक्ष्याम