दीधायक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दीधायकः
दीधायकौ
दीधायकाः
संबोधन
दीधायक
दीधायकौ
दीधायकाः
द्वितीया
दीधायकम्
दीधायकौ
दीधायकान्
तृतीया
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
चतुर्थी
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
पञ्चमी
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
षष्ठी
दीधायकस्य
दीधायकयोः
दीधायकानाम्
सप्तमी
दीधायके
दीधायकयोः
दीधायकेषु
 
एक
द्वि
बहु
प्रथमा
दीधायकः
दीधायकौ
दीधायकाः
सम्बोधन
दीधायक
दीधायकौ
दीधायकाः
द्वितीया
दीधायकम्
दीधायकौ
दीधायकान्
तृतीया
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
चतुर्थी
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
पञ्चमी
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
षष्ठी
दीधायकस्य
दीधायकयोः
दीधायकानाम्
सप्तमी
दीधायके
दीधायकयोः
दीधायकेषु


अन्य