दारु शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दारुः
दारू
दारवः
संबोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु
 
एक
द्वि
बहु
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु


अन्य