दातव्या विभक्तीरूपे
(स्त्रीलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दातव्या
दातव्ये
दातव्याः
संबोधन
दातव्ये
दातव्ये
दातव्याः
द्वितीया
दातव्याम्
दातव्ये
दातव्याः
तृतीया
दातव्यया
दातव्याभ्याम्
दातव्याभिः
चतुर्थी
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
पंचमी
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
षष्ठी
दातव्यायाः
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्यायाम्
दातव्ययोः
दातव्यासु
एक
द्वि
अनेक
प्रथमा
दातव्या
दातव्ये
दातव्याः
सम्बोधन
दातव्ये
दातव्ये
दातव्याः
द्वितीया
दातव्याम्
दातव्ये
दातव्याः
तृतीया
दातव्यया
दातव्याभ्याम्
दातव्याभिः
चतुर्थी
दातव्यायै
दातव्याभ्याम्
दातव्याभ्यः
पञ्चमी
दातव्यायाः
दातव्याभ्याम्
दातव्याभ्यः
षष्ठी
दातव्यायाः
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्यायाम्
दातव्ययोः
दातव्यासु
इतर