दातव्य विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दातव्यम्
दातव्ये
दातव्यानि
संबोधन
दातव्य
दातव्ये
दातव्यानि
द्वितीया
दातव्यम्
दातव्ये
दातव्यानि
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पंचमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु
एक
द्वि
अनेक
प्रथमा
दातव्यम्
दातव्ये
दातव्यानि
सम्बोधन
दातव्य
दातव्ये
दातव्यानि
द्वितीया
दातव्यम्
दातव्ये
दातव्यानि
तृतीया
दातव्येन
दातव्याभ्याम्
दातव्यैः
चतुर्थी
दातव्याय
दातव्याभ्याम्
दातव्येभ्यः
पञ्चमी
दातव्यात् / दातव्याद्
दातव्याभ्याम्
दातव्येभ्यः
षष्ठी
दातव्यस्य
दातव्ययोः
दातव्यानाम्
सप्तमी
दातव्ये
दातव्ययोः
दातव्येषु
इतर