दवितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दवितव्यः
दवितव्यौ
दवितव्याः
संबोधन
दवितव्य
दवितव्यौ
दवितव्याः
द्वितीया
दवितव्यम्
दवितव्यौ
दवितव्यान्
तृतीया
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
चतुर्थी
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
पञ्चमी
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
षष्ठी
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
सप्तमी
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
एक
द्वि
बहु
प्रथमा
दवितव्यः
दवितव्यौ
दवितव्याः
सम्बोधन
दवितव्य
दवितव्यौ
दवितव्याः
द्वितीया
दवितव्यम्
दवितव्यौ
दवितव्यान्
तृतीया
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
चतुर्थी
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
पञ्चमी
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
षष्ठी
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
सप्तमी
दवितव्ये
दवितव्ययोः
दवितव्येषु


अन्य