दलयितव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दलयितव्यः
दलयितव्यौ
दलयितव्याः
संबोधन
दलयितव्य
दलयितव्यौ
दलयितव्याः
द्वितीया
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पञ्चमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दलयितव्यः
दलयितव्यौ
दलयितव्याः
सम्बोधन
दलयितव्य
दलयितव्यौ
दलयितव्याः
द्वितीया
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पञ्चमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु


अन्य