दरद शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
दरदः
दरदौ
दरदाः
संबोधन
दरद
दरदौ
दरदाः
द्वितीया
दरदम्
दरदौ
दरदान्
तृतीया
दरदेन
दरदाभ्याम्
दरदैः
चतुर्थी
दरदाय
दरदाभ्याम्
दरदेभ्यः
पञ्चमी
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
षष्ठी
दरदस्य
दरदयोः
दरदानाम्
सप्तमी
दरदे
दरदयोः
दरदेषु
 
एक
द्वि
बहु
प्रथमा
दरदः
दरदौ
दरदाः
सम्बोधन
दरद
दरदौ
दरदाः
द्वितीया
दरदम्
दरदौ
दरदान्
तृतीया
दरदेन
दरदाभ्याम्
दरदैः
चतुर्थी
दरदाय
दरदाभ्याम्
दरदेभ्यः
पञ्चमी
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
षष्ठी
दरदस्य
दरदयोः
दरदानाम्
सप्तमी
दरदे
दरदयोः
दरदेषु


अन्य