त्वाचक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्वाचकः
त्वाचकौ
त्वाचकाः
संबोधन
त्वाचक
त्वाचकौ
त्वाचकाः
द्वितीया
त्वाचकम्
त्वाचकौ
त्वाचकान्
तृतीया
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
चतुर्थी
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
पञ्चमी
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
षष्ठी
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
सप्तमी
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
एक
द्वि
बहु
प्रथमा
त्वाचकः
त्वाचकौ
त्वाचकाः
सम्बोधन
त्वाचक
त्वाचकौ
त्वाचकाः
द्वितीया
त्वाचकम्
त्वाचकौ
त्वाचकान्
तृतीया
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
चतुर्थी
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
पञ्चमी
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
षष्ठी
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
सप्तमी
त्वाचके
त्वाचकयोः
त्वाचकेषु


अन्य