त्वङ्मय शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
संबोधन
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
द्वितीया
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
तृतीया
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
चतुर्थी
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
पञ्चमी
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
षष्ठी
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
सप्तमी
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु
 
एक
द्वि
बहु
प्रथमा
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
सम्बोधन
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
द्वितीया
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
तृतीया
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
चतुर्थी
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
पञ्चमी
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
षष्ठी
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
सप्तमी
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु


अन्य