त्रैष्टुपी शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
संबोधन
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
द्वितीया
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
तृतीया
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
चतुर्थी
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
पञ्चमी
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
षष्ठी
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
सप्तमी
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
एक
द्वि
बहु
प्रथमा
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
सम्बोधन
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
द्वितीया
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
तृतीया
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
चतुर्थी
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
पञ्चमी
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
षष्ठी
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
सप्तमी
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


अन्य