त्रपणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
संबोधन
त्रपणीय
त्रपणीयौ
त्रपणीयाः
द्वितीया
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
तृतीया
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
चतुर्थी
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
पञ्चमी
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
षष्ठी
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
सप्तमी
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
सम्बोधन
त्रपणीय
त्रपणीयौ
त्रपणीयाः
द्वितीया
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
तृतीया
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
चतुर्थी
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
पञ्चमी
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
षष्ठी
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
सप्तमी
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


अन्य