त्रन्दक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
संबोधन
त्रन्दक
त्रन्दकौ
त्रन्दकाः
द्वितीया
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
तृतीया
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
चतुर्थी
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
पञ्चमी
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
षष्ठी
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
सप्तमी
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
सम्बोधन
त्रन्दक
त्रन्दकौ
त्रन्दकाः
द्वितीया
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
तृतीया
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
चतुर्थी
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
पञ्चमी
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
षष्ठी
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
सप्तमी
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु


अन्य