त्रङ्कित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
संबोधन
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
द्वितीया
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
तृतीया
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
चतुर्थी
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
पञ्चमी
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
षष्ठी
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
सप्तमी
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कितः
त्रङ्कितौ
त्रङ्किताः
सम्बोधन
त्रङ्कित
त्रङ्कितौ
त्रङ्किताः
द्वितीया
त्रङ्कितम्
त्रङ्कितौ
त्रङ्कितान्
तृतीया
त्रङ्कितेन
त्रङ्किताभ्याम्
त्रङ्कितैः
चतुर्थी
त्रङ्किताय
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
पञ्चमी
त्रङ्कितात् / त्रङ्किताद्
त्रङ्किताभ्याम्
त्रङ्कितेभ्यः
षष्ठी
त्रङ्कितस्य
त्रङ्कितयोः
त्रङ्कितानाम्
सप्तमी
त्रङ्किते
त्रङ्कितयोः
त्रङ्कितेषु


अन्य