त्यक्तव्य शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
संबोधन
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
द्वितीया
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
तृतीया
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
चतुर्थी
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
पञ्चमी
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
षष्ठी
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
त्यक्तव्यः
त्यक्तव्यौ
त्यक्तव्याः
सम्बोधन
त्यक्तव्य
त्यक्तव्यौ
त्यक्तव्याः
द्वितीया
त्यक्तव्यम्
त्यक्तव्यौ
त्यक्तव्यान्
तृतीया
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
चतुर्थी
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
पञ्चमी
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
षष्ठी
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


अन्य