तेवित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
तेवितः
तेवितौ
तेविताः
संबोधन
तेवित
तेवितौ
तेविताः
द्वितीया
तेवितम्
तेवितौ
तेवितान्
तृतीया
तेवितेन
तेविताभ्याम्
तेवितैः
चतुर्थी
तेविताय
तेविताभ्याम्
तेवितेभ्यः
पञ्चमी
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
षष्ठी
तेवितस्य
तेवितयोः
तेवितानाम्
सप्तमी
तेविते
तेवितयोः
तेवितेषु
 
एक
द्वि
बहु
प्रथमा
तेवितः
तेवितौ
तेविताः
सम्बोधन
तेवित
तेवितौ
तेविताः
द्वितीया
तेवितम्
तेवितौ
तेवितान्
तृतीया
तेवितेन
तेविताभ्याम्
तेवितैः
चतुर्थी
तेविताय
तेविताभ्याम्
तेवितेभ्यः
पञ्चमी
तेवितात् / तेविताद्
तेविताभ्याम्
तेवितेभ्यः
षष्ठी
तेवितस्य
तेवितयोः
तेवितानाम्
सप्तमी
तेविते
तेवितयोः
तेवितेषु


अन्य