तॄ धातु रूप

तॄ प्लवनतरणयोः - भ्वादिः - कर्तरि प्रयोग परस्मैपद

 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
तरति
तरतः
तरन्ति
मध्यम
तरसि
तरथः
तरथ
उत्तम
तरामि
तरावः
तरामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
ततार
तेरतुः
तेरुः
मध्यम
तेरिथ
तेरथुः
तेर
उत्तम
ततर / ततार
तेरिव
तेरिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
तरीता / तरिता
तरीतारौ / तरितारौ
तरीतारः / तरितारः
मध्यम
तरीतासि / तरितासि
तरीतास्थः / तरितास्थः
तरीतास्थ / तरितास्थ
उत्तम
तरीतास्मि / तरितास्मि
तरीतास्वः / तरितास्वः
तरीतास्मः / तरितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
तरीष्यति / तरिष्यति
तरीष्यतः / तरिष्यतः
तरीष्यन्ति / तरिष्यन्ति
मध्यम
तरीष्यसि / तरिष्यसि
तरीष्यथः / तरिष्यथः
तरीष्यथ / तरिष्यथ
उत्तम
तरीष्यामि / तरिष्यामि
तरीष्यावः / तरिष्यावः
तरीष्यामः / तरिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
तरतात् / तरताद् / तरतु
तरताम्
तरन्तु
मध्यम
तरतात् / तरताद् / तर
तरतम्
तरत
उत्तम
तराणि
तराव
तराम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अतरत् / अतरद्
अतरताम्
अतरन्
मध्यम
अतरः
अतरतम्
अतरत
उत्तम
अतरम्
अतराव
अतराम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
तरेत् / तरेद्
तरेताम्
तरेयुः
मध्यम
तरेः
तरेतम्
तरेत
उत्तम
तरेयम्
तरेव
तरेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
तीर्यात् / तीर्याद्
तीर्यास्ताम्
तीर्यासुः
मध्यम
तीर्याः
तीर्यास्तम्
तीर्यास्त
उत्तम
तीर्यासम्
तीर्यास्व
तीर्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अतारीत् / अतारीद्
अतारिष्टाम्
अतारिषुः
मध्यम
अतारीः
अतारिष्टम्
अतारिष्ट
उत्तम
अतारिषम्
अतारिष्व
अतारिष्म
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
अतरीष्यताम् / अतरिष्यताम्
अतरीष्यन् / अतरिष्यन्
मध्यम
अतरीष्यः / अतरिष्यः
अतरीष्यतम् / अतरिष्यतम्
अतरीष्यत / अतरिष्यत
उत्तम
अतरीष्यम् / अतरिष्यम्
अतरीष्याव / अतरिष्याव
अतरीष्याम / अतरिष्याम