तमस ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तमसम्
तमसे
तमसानि
ಸಂಬೋಧನ
तमस
तमसे
तमसानि
ದ್ವಿತೀಯಾ
तमसम्
तमसे
तमसानि
ತೃತೀಯಾ
तमसेन
तमसाभ्याम्
तमसैः
ಚತುರ್ಥೀ
तमसाय
तमसाभ्याम्
तमसेभ्यः
ಪಂಚಮೀ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ಷಷ್ಠೀ
तमसस्य
तमसयोः
तमसानाम्
ಸಪ್ತಮೀ
तमसे
तमसयोः
तमसेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तमसम्
तमसे
तमसानि
ಸಂಬೋಧನ
तमस
तमसे
तमसानि
ದ್ವಿತೀಯಾ
तमसम्
तमसे
तमसानि
ತೃತೀಯಾ
तमसेन
तमसाभ्याम्
तमसैः
ಚತುರ್ಥೀ
तमसाय
तमसाभ्याम्
तमसेभ्यः
ಪಂಚಮೀ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ಷಷ್ಠೀ
तमसस्य
तमसयोः
तमसानाम्
ಸಪ್ತಮೀ
तमसे
तमसयोः
तमसेषु
ಇತರರು