तमसा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तमसा
तमसे
तमसाः
ಸಂಬೋಧನ
तमसे
तमसे
तमसाः
ದ್ವಿತೀಯಾ
तमसाम्
तमसे
तमसाः
ತೃತೀಯಾ
तमसया
तमसाभ्याम्
तमसाभिः
ಚತುರ್ಥೀ
तमसायै
तमसाभ्याम्
तमसाभ्यः
ಪಂಚಮೀ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ಷಷ್ಠೀ
तमसायाः
तमसयोः
तमसानाम्
ಸಪ್ತಮೀ
तमसायाम्
तमसयोः
तमसासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तमसा
तमसे
तमसाः
ಸಂಬೋಧನ
तमसे
तमसे
तमसाः
ದ್ವಿತೀಯಾ
तमसाम्
तमसे
तमसाः
ತೃತೀಯಾ
तमसया
तमसाभ्याम्
तमसाभिः
ಚತುರ್ಥೀ
तमसायै
तमसाभ्याम्
तमसाभ्यः
ಪಂಚಮೀ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ಷಷ್ಠೀ
तमसायाः
तमसयोः
तमसानाम्
ಸಪ್ತಮೀ
तमसायाम्
तमसयोः
तमसासु


ಇತರರು