तमस ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तमसम्
तमसे
तमसानि
ସମ୍ବୋଧନ
तमस
तमसे
तमसानि
ଦ୍ୱିତୀୟା
तमसम्
तमसे
तमसानि
ତୃତୀୟା
तमसेन
तमसाभ्याम्
तमसैः
ଚତୁର୍ଥୀ
तमसाय
तमसाभ्याम्
तमसेभ्यः
ପଞ୍ଚମୀ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ଷଷ୍ଠୀ
तमसस्य
तमसयोः
तमसानाम्
ସପ୍ତମୀ
तमसे
तमसयोः
तमसेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तमसम्
तमसे
तमसानि
ସମ୍ବୋଧନ
तमस
तमसे
तमसानि
ଦ୍ୱିତୀୟା
तमसम्
तमसे
तमसानि
ତୃତୀୟା
तमसेन
तमसाभ्याम्
तमसैः
ଚତୁର୍ଥୀ
तमसाय
तमसाभ्याम्
तमसेभ्यः
ପଞ୍ଚମୀ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ଷଷ୍ଠୀ
तमसस्य
तमसयोः
तमसानाम्
ସପ୍ତମୀ
तमसे
तमसयोः
तमसेषु
ଅନ୍ୟ