तमसा ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तमसा
तमसे
तमसाः
ସମ୍ବୋଧନ
तमसे
तमसे
तमसाः
ଦ୍ୱିତୀୟା
तमसाम्
तमसे
तमसाः
ତୃତୀୟା
तमसया
तमसाभ्याम्
तमसाभिः
ଚତୁର୍ଥୀ
तमसायै
तमसाभ्याम्
तमसाभ्यः
ପଞ୍ଚମୀ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ଷଷ୍ଠୀ
तमसायाः
तमसयोः
तमसानाम्
ସପ୍ତମୀ
तमसायाम्
तमसयोः
तमसासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तमसा
तमसे
तमसाः
ସମ୍ବୋଧନ
तमसे
तमसे
तमसाः
ଦ୍ୱିତୀୟା
तमसाम्
तमसे
तमसाः
ତୃତୀୟା
तमसया
तमसाभ्याम्
तमसाभिः
ଚତୁର୍ଥୀ
तमसायै
तमसाभ्याम्
तमसाभ्यः
ପଞ୍ଚମୀ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
ଷଷ୍ଠୀ
तमसायाः
तमसयोः
तमसानाम्
ସପ୍ତମୀ
तमसायाम्
तमसयोः
तमसासु


ଅନ୍ୟ