तंसित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
तंसितः
तंसितौ
तंसिताः
संबोधन
तंसित
तंसितौ
तंसिताः
द्वितीया
तंसितम्
तंसितौ
तंसितान्
तृतीया
तंसितेन
तंसिताभ्याम्
तंसितैः
चतुर्थी
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
पञ्चमी
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
षष्ठी
तंसितस्य
तंसितयोः
तंसितानाम्
सप्तमी
तंसिते
तंसितयोः
तंसितेषु
 
एक
द्वि
बहु
प्रथमा
तंसितः
तंसितौ
तंसिताः
सम्बोधन
तंसित
तंसितौ
तंसिताः
द्वितीया
तंसितम्
तंसितौ
तंसितान्
तृतीया
तंसितेन
तंसिताभ्याम्
तंसितैः
चतुर्थी
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
पञ्चमी
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
षष्ठी
तंसितस्य
तंसितयोः
तंसितानाम्
सप्तमी
तंसिते
तंसितयोः
तंसितेषु


अन्य