ट्वलनीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
संबोधन
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
द्वितीया
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
तृतीया
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
चतुर्थी
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
पञ्चमी
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
षष्ठी
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
सप्तमी
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु
 
एक
द्वि
बहु
प्रथमा
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
सम्बोधन
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
द्वितीया
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
तृतीया
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
चतुर्थी
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
पञ्चमी
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
षष्ठी
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
सप्तमी
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु


अन्य