झषमाण शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
झषमाणः
झषमाणौ
झषमाणाः
संबोधन
झषमाण
झषमाणौ
झषमाणाः
द्वितीया
झषमाणम्
झषमाणौ
झषमाणान्
तृतीया
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
चतुर्थी
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
पञ्चमी
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
षष्ठी
झषमाणस्य
झषमाणयोः
झषमाणानाम्
सप्तमी
झषमाणे
झषमाणयोः
झषमाणेषु
 
एक
द्वि
बहु
प्रथमा
झषमाणः
झषमाणौ
झषमाणाः
सम्बोधन
झषमाण
झषमाणौ
झषमाणाः
द्वितीया
झषमाणम्
झषमाणौ
झषमाणान्
तृतीया
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
चतुर्थी
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
पञ्चमी
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
षष्ठी
झषमाणस्य
झषमाणयोः
झषमाणानाम्
सप्तमी
झषमाणे
झषमाणयोः
झषमाणेषु


अन्य