झषणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
झषणीयः
झषणीयौ
झषणीयाः
संबोधन
झषणीय
झषणीयौ
झषणीयाः
द्वितीया
झषणीयम्
झषणीयौ
झषणीयान्
तृतीया
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
चतुर्थी
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
पञ्चमी
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
षष्ठी
झषणीयस्य
झषणीययोः
झषणीयानाम्
सप्तमी
झषणीये
झषणीययोः
झषणीयेषु
 
एक
द्वि
बहु
प्रथमा
झषणीयः
झषणीयौ
झषणीयाः
सम्बोधन
झषणीय
झषणीयौ
झषणीयाः
द्वितीया
झषणीयम्
झषणीयौ
झषणीयान्
तृतीया
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
चतुर्थी
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
पञ्चमी
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
षष्ठी
झषणीयस्य
झषणीययोः
झषणीयानाम्
सप्तमी
झषणीये
झषणीययोः
झषणीयेषु


अन्य