ज्ञानकाण्ड शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
संबोधन
ज्ञानकाण्ड
ज्ञानकाण्डे
ज्ञानकाण्डानि
द्वितीया
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
तृतीया
ज्ञानकाण्डेन
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डैः
चतुर्थी
ज्ञानकाण्डाय
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
पञ्चमी
ज्ञानकाण्डात् / ज्ञानकाण्डाद्
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
षष्ठी
ज्ञानकाण्डस्य
ज्ञानकाण्डयोः
ज्ञानकाण्डानाम्
सप्तमी
ज्ञानकाण्डे
ज्ञानकाण्डयोः
ज्ञानकाण्डेषु
 
एक
द्वि
बहु
प्रथमा
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
सम्बोधन
ज्ञानकाण्ड
ज्ञानकाण्डे
ज्ञानकाण्डानि
द्वितीया
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
तृतीया
ज्ञानकाण्डेन
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डैः
चतुर्थी
ज्ञानकाण्डाय
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
पञ्चमी
ज्ञानकाण्डात् / ज्ञानकाण्डाद्
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
षष्ठी
ज्ञानकाण्डस्य
ज्ञानकाण्डयोः
ज्ञानकाण्डानाम्
सप्तमी
ज्ञानकाण्डे
ज्ञानकाण्डयोः
ज्ञानकाण्डेषु