जीवित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
जीवितः
जीवितौ
जीविताः
संबोधन
जीवित
जीवितौ
जीविताः
द्वितीया
जीवितम्
जीवितौ
जीवितान्
तृतीया
जीवितेन
जीविताभ्याम्
जीवितैः
चतुर्थी
जीविताय
जीविताभ्याम्
जीवितेभ्यः
पञ्चमी
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
षष्ठी
जीवितस्य
जीवितयोः
जीवितानाम्
सप्तमी
जीविते
जीवितयोः
जीवितेषु
 
एक
द्वि
बहु
प्रथमा
जीवितः
जीवितौ
जीविताः
सम्बोधन
जीवित
जीवितौ
जीविताः
द्वितीया
जीवितम्
जीवितौ
जीवितान्
तृतीया
जीवितेन
जीविताभ्याम्
जीवितैः
चतुर्थी
जीविताय
जीविताभ्याम्
जीवितेभ्यः
पञ्चमी
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
षष्ठी
जीवितस्य
जीवितयोः
जीवितानाम्
सप्तमी
जीविते
जीवितयोः
जीवितेषु


अन्य