जीवधानी शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
जीवधानी
जीवधान्यौ
जीवधान्यः
संबोधन
जीवधानि
जीवधान्यौ
जीवधान्यः
द्वितीया
जीवधानीम्
जीवधान्यौ
जीवधानीः
तृतीया
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
चतुर्थी
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
पञ्चमी
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
षष्ठी
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
सप्तमी
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
एक
द्वि
बहु
प्रथमा
जीवधानी
जीवधान्यौ
जीवधान्यः
सम्बोधन
जीवधानि
जीवधान्यौ
जीवधान्यः
द्वितीया
जीवधानीम्
जीवधान्यौ
जीवधानीः
तृतीया
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
चतुर्थी
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
पञ्चमी
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
षष्ठी
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
सप्तमी
जीवधान्याम्
जीवधान्योः
जीवधानीषु