जयन्त शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
जयन्तः
जयन्तौ
जयन्ताः
संबोधन
जयन्त
जयन्तौ
जयन्ताः
द्वितीया
जयन्तम्
जयन्तौ
जयन्तान्
तृतीया
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
चतुर्थी
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
पञ्चमी
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
षष्ठी
जयन्तस्य
जयन्तयोः
जयन्तानाम्
सप्तमी
जयन्ते
जयन्तयोः
जयन्तेषु
 
एक
द्वि
बहु
प्रथमा
जयन्तः
जयन्तौ
जयन्ताः
सम्बोधन
जयन्त
जयन्तौ
जयन्ताः
द्वितीया
जयन्तम्
जयन्तौ
जयन्तान्
तृतीया
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
चतुर्थी
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
पञ्चमी
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
षष्ठी
जयन्तस्य
जयन्तयोः
जयन्तानाम्
सप्तमी
जयन्ते
जयन्तयोः
जयन्तेषु


अन्य