जग्ध शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
जग्धः
जग्धौ
जग्धाः
संबोधन
जग्ध
जग्धौ
जग्धाः
द्वितीया
जग्धम्
जग्धौ
जग्धान्
तृतीया
जग्धेन
जग्धाभ्याम्
जग्धैः
चतुर्थी
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
पञ्चमी
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
षष्ठी
जग्धस्य
जग्धयोः
जग्धानाम्
सप्तमी
जग्धे
जग्धयोः
जग्धेषु
 
एक
द्वि
बहु
प्रथमा
जग्धः
जग्धौ
जग्धाः
सम्बोधन
जग्ध
जग्धौ
जग्धाः
द्वितीया
जग्धम्
जग्धौ
जग्धान्
तृतीया
जग्धेन
जग्धाभ्याम्
जग्धैः
चतुर्थी
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
पञ्चमी
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
षष्ठी
जग्धस्य
जग्धयोः
जग्धानाम्
सप्तमी
जग्धे
जग्धयोः
जग्धेषु


अन्य