च्युत् धातु रूप - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोग आत्मनेपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
च्युत्यते
च्युत्येते
च्युत्यन्ते
मध्यम
च्युत्यसे
च्युत्येथे
च्युत्यध्वे
उत्तम
च्युत्ये
च्युत्यावहे
च्युत्यामहे
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
चुच्युते
चुच्युताते
चुच्युतिरे
मध्यम
चुच्युतिषे
चुच्युताथे
चुच्युतिध्वे
उत्तम
चुच्युते
चुच्युतिवहे
चुच्युतिमहे
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
च्योतिता
च्योतितारौ
च्योतितारः
मध्यम
च्योतितासे
च्योतितासाथे
च्योतिताध्वे
उत्तम
च्योतिताहे
च्योतितास्वहे
च्योतितास्महे
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
च्योतिष्यते
च्योतिष्येते
च्योतिष्यन्ते
मध्यम
च्योतिष्यसे
च्योतिष्येथे
च्योतिष्यध्वे
उत्तम
च्योतिष्ये
च्योतिष्यावहे
च्योतिष्यामहे
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
च्युत्यताम्
च्युत्येताम्
च्युत्यन्ताम्
मध्यम
च्युत्यस्व
च्युत्येथाम्
च्युत्यध्वम्
उत्तम
च्युत्यै
च्युत्यावहै
च्युत्यामहै
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अच्युत्यत
अच्युत्येताम्
अच्युत्यन्त
मध्यम
अच्युत्यथाः
अच्युत्येथाम्
अच्युत्यध्वम्
उत्तम
अच्युत्ये
अच्युत्यावहि
अच्युत्यामहि
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
च्युत्येत
च्युत्येयाताम्
च्युत्येरन्
मध्यम
च्युत्येथाः
च्युत्येयाथाम्
च्युत्येध्वम्
उत्तम
च्युत्येय
च्युत्येवहि
च्युत्येमहि
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
च्योतिषीष्ट
च्योतिषीयास्ताम्
च्योतिषीरन्
मध्यम
च्योतिषीष्ठाः
च्योतिषीयास्थाम्
च्योतिषीध्वम्
उत्तम
च्योतिषीय
च्योतिषीवहि
च्योतिषीमहि
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अच्योति
अच्योतिषाताम्
अच्योतिषत
मध्यम
अच्योतिष्ठाः
अच्योतिषाथाम्
अच्योतिढ्वम्
उत्तम
अच्योतिषि
अच्योतिष्वहि
अच्योतिष्महि
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अच्योतिष्यत
अच्योतिष्येताम्
अच्योतिष्यन्त
मध्यम
अच्योतिष्यथाः
अच्योतिष्येथाम्
अच्योतिष्यध्वम्
उत्तम
अच्योतिष्ये
अच्योतिष्यावहि
अच्योतिष्यामहि