चोरी ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चोरी
चोर्यौ
चोर्यः
ಸಂಬೋಧನ
चोरि
चोर्यौ
चोर्यः
ದ್ವಿತೀಯಾ
चोरीम्
चोर्यौ
चोरीः
ತೃತೀಯಾ
चोर्या
चोरीभ्याम्
चोरीभिः
ಚತುರ್ಥೀ
चोर्यै
चोरीभ्याम्
चोरीभ्यः
ಪಂಚಮೀ
चोर्याः
चोरीभ्याम्
चोरीभ्यः
ಷಷ್ಠೀ
चोर्याः
चोर्योः
चोरीणाम्
ಸಪ್ತಮೀ
चोर्याम्
चोर्योः
चोरीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चोरी
चोर्यौ
चोर्यः
ಸಂಬೋಧನ
चोरि
चोर्यौ
चोर्यः
ದ್ವಿತೀಯಾ
चोरीम्
चोर्यौ
चोरीः
ತೃತೀಯಾ
चोर्या
चोरीभ्याम्
चोरीभिः
ಚತುರ್ಥೀ
चोर्यै
चोरीभ्याम्
चोरीभ्यः
ಪಂಚಮೀ
चोर्याः
चोरीभ्याम्
चोरीभ्यः
ಷಷ್ಠೀ
चोर्याः
चोर्योः
चोरीणाम्
ಸಪ್ತಮೀ
चोर्याम्
चोर्योः
चोरीषु
ಇತರರು