चोर ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चोरम्
चोरे
चोराणि
ಸಂಬೋಧನ
चोर
चोरे
चोराणि
ದ್ವಿತೀಯಾ
चोरम्
चोरे
चोराणि
ತೃತೀಯಾ
चोरेण
चोराभ्याम्
चोरैः
ಚತುರ್ಥೀ
चोराय
चोराभ्याम्
चोरेभ्यः
ಪಂಚಮೀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ಷಷ್ಠೀ
चोरस्य
चोरयोः
चोराणाम्
ಸಪ್ತಮೀ
चोरे
चोरयोः
चोरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चोरम्
चोरे
चोराणि
ಸಂಬೋಧನ
चोर
चोरे
चोराणि
ದ್ವಿತೀಯಾ
चोरम्
चोरे
चोराणि
ತೃತೀಯಾ
चोरेण
चोराभ्याम्
चोरैः
ಚತುರ್ಥೀ
चोराय
चोराभ्याम्
चोरेभ्यः
ಪಂಚಮೀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ಷಷ್ಠೀ
चोरस्य
चोरयोः
चोराणाम्
ಸಪ್ತಮೀ
चोरे
चोरयोः
चोरेषु
ಇತರರು