चोर ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चोरः
चोरौ
चोराः
ସମ୍ବୋଧନ
चोर
चोरौ
चोराः
ଦ୍ୱିତୀୟା
चोरम्
चोरौ
चोरान्
ତୃତୀୟା
चोरेण
चोराभ्याम्
चोरैः
ଚତୁର୍ଥୀ
चोराय
चोराभ्याम्
चोरेभ्यः
ପଞ୍ଚମୀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ଷଷ୍ଠୀ
चोरस्य
चोरयोः
चोराणाम्
ସପ୍ତମୀ
चोरे
चोरयोः
चोरेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चोरः
चोरौ
चोराः
ସମ୍ବୋଧନ
चोर
चोरौ
चोराः
ଦ୍ୱିତୀୟା
चोरम्
चोरौ
चोरान्
ତୃତୀୟା
चोरेण
चोराभ्याम्
चोरैः
ଚତୁର୍ଥୀ
चोराय
चोराभ्याम्
चोरेभ्यः
ପଞ୍ଚମୀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ଷଷ୍ଠୀ
चोरस्य
चोरयोः
चोराणाम्
ସପ୍ତମୀ
चोरे
चोरयोः
चोरेषु


ଅନ୍ୟ