चोर ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चोरम्
चोरे
चोराणि
ସମ୍ବୋଧନ
चोर
चोरे
चोराणि
ଦ୍ୱିତୀୟା
चोरम्
चोरे
चोराणि
ତୃତୀୟା
चोरेण
चोराभ्याम्
चोरैः
ଚତୁର୍ଥୀ
चोराय
चोराभ्याम्
चोरेभ्यः
ପଞ୍ଚମୀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ଷଷ୍ଠୀ
चोरस्य
चोरयोः
चोराणाम्
ସପ୍ତମୀ
चोरे
चोरयोः
चोरेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चोरम्
चोरे
चोराणि
ସମ୍ବୋଧନ
चोर
चोरे
चोराणि
ଦ୍ୱିତୀୟା
चोरम्
चोरे
चोराणि
ତୃତୀୟା
चोरेण
चोराभ्याम्
चोरैः
ଚତୁର୍ଥୀ
चोराय
चोराभ्याम्
चोरेभ्यः
ପଞ୍ଚମୀ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
ଷଷ୍ଠୀ
चोरस्य
चोरयोः
चोराणाम्
ସପ୍ତମୀ
चोरे
चोरयोः
चोरेषु
ଅନ୍ୟ