चिरयणीय शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
संबोधन
चिरयणीय
चिरयणीयौ
चिरयणीयाः
द्वितीया
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
तृतीया
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
चतुर्थी
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
पञ्चमी
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
षष्ठी
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
सप्तमी
चिरयणीये
चिरयणीययोः
चिरयणीयेषु
 
एक
द्वि
बहु
प्रथमा
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
सम्बोधन
चिरयणीय
चिरयणीयौ
चिरयणीयाः
द्वितीया
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
तृतीया
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
चतुर्थी
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
पञ्चमी
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
षष्ठी
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
सप्तमी
चिरयणीये
चिरयणीययोः
चिरयणीयेषु


अन्य