चित् धातु रूप - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
चेतति
चेततः
चेतन्ति
मध्यम
चेतसि
चेतथः
चेतथ
उत्तम
चेतामि
चेतावः
चेतामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
चिचेत
चिचिततुः
चिचितुः
मध्यम
चिचेतिथ
चिचितथुः
चिचित
उत्तम
चिचेत
चिचितिव
चिचितिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
चेतिता
चेतितारौ
चेतितारः
मध्यम
चेतितासि
चेतितास्थः
चेतितास्थ
उत्तम
चेतितास्मि
चेतितास्वः
चेतितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
चेतिष्यति
चेतिष्यतः
चेतिष्यन्ति
मध्यम
चेतिष्यसि
चेतिष्यथः
चेतिष्यथ
उत्तम
चेतिष्यामि
चेतिष्यावः
चेतिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
चेततात् / चेतताद् / चेततु
चेतताम्
चेतन्तु
मध्यम
चेततात् / चेतताद् / चेत
चेततम्
चेतत
उत्तम
चेतानि
चेताव
चेताम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अचेतत् / अचेतद्
अचेतताम्
अचेतन्
मध्यम
अचेतः
अचेततम्
अचेतत
उत्तम
अचेतम्
अचेताव
अचेताम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
चेतेत् / चेतेद्
चेतेताम्
चेतेयुः
मध्यम
चेतेः
चेतेतम्
चेतेत
उत्तम
चेतेयम्
चेतेव
चेतेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
चित्यात् / चित्याद्
चित्यास्ताम्
चित्यासुः
मध्यम
चित्याः
चित्यास्तम्
चित्यास्त
उत्तम
चित्यासम्
चित्यास्व
चित्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अचेतीत् / अचेतीद्
अचेतिष्टाम्
अचेतिषुः
मध्यम
अचेतीः
अचेतिष्टम्
अचेतिष्ट
उत्तम
अचेतिषम्
अचेतिष्व
अचेतिष्म
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अचेतिष्यत् / अचेतिष्यद्
अचेतिष्यताम्
अचेतिष्यन्
मध्यम
अचेतिष्यः
अचेतिष्यतम्
अचेतिष्यत
उत्तम
अचेतिष्यम्
अचेतिष्याव
अचेतिष्याम