चहित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चहितः
चहितौ
चहिताः
संबोधन
चहित
चहितौ
चहिताः
द्वितीया
चहितम्
चहितौ
चहितान्
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पञ्चमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु
 
एक
द्वि
बहु
प्रथमा
चहितः
चहितौ
चहिताः
सम्बोधन
चहित
चहितौ
चहिताः
द्वितीया
चहितम्
चहितौ
चहितान्
तृतीया
चहितेन
चहिताभ्याम्
चहितैः
चतुर्थी
चहिताय
चहिताभ्याम्
चहितेभ्यः
पञ्चमी
चहितात् / चहिताद्
चहिताभ्याम्
चहितेभ्यः
षष्ठी
चहितस्य
चहितयोः
चहितानाम्
सप्तमी
चहिते
चहितयोः
चहितेषु


अन्य