चषक शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चषकः
चषकौ
चषकाः
संबोधन
चषक
चषकौ
चषकाः
द्वितीया
चषकम्
चषकौ
चषकान्
तृतीया
चषकेण
चषकाभ्याम्
चषकैः
चतुर्थी
चषकाय
चषकाभ्याम्
चषकेभ्यः
पञ्चमी
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
षष्ठी
चषकस्य
चषकयोः
चषकाणाम्
सप्तमी
चषके
चषकयोः
चषकेषु
 
एक
द्वि
बहु
प्रथमा
चषकः
चषकौ
चषकाः
सम्बोधन
चषक
चषकौ
चषकाः
द्वितीया
चषकम्
चषकौ
चषकान्
तृतीया
चषकेण
चषकाभ्याम्
चषकैः
चतुर्थी
चषकाय
चषकाभ्याम्
चषकेभ्यः
पञ्चमी
चषकात् / चषकाद्
चषकाभ्याम्
चषकेभ्यः
षष्ठी
चषकस्य
चषकयोः
चषकाणाम्
सप्तमी
चषके
चषकयोः
चषकेषु