चर्बित शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
चर्बितः
चर्बितौ
चर्बिताः
संबोधन
चर्बित
चर्बितौ
चर्बिताः
द्वितीया
चर्बितम्
चर्बितौ
चर्बितान्
तृतीया
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
चतुर्थी
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
पञ्चमी
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
षष्ठी
चर्बितस्य
चर्बितयोः
चर्बितानाम्
सप्तमी
चर्बिते
चर्बितयोः
चर्बितेषु
 
एक
द्वि
बहु
प्रथमा
चर्बितः
चर्बितौ
चर्बिताः
सम्बोधन
चर्बित
चर्बितौ
चर्बिताः
द्वितीया
चर्बितम्
चर्बितौ
चर्बितान्
तृतीया
चर्बितेन
चर्बिताभ्याम्
चर्बितैः
चतुर्थी
चर्बिताय
चर्बिताभ्याम्
चर्बितेभ्यः
पञ्चमी
चर्बितात् / चर्बिताद्
चर्बिताभ्याम्
चर्बितेभ्यः
षष्ठी
चर्बितस्य
चर्बितयोः
चर्बितानाम्
सप्तमी
चर्बिते
चर्बितयोः
चर्बितेषु


अन्य